तिङन्तावली चम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचन्नोति चन्नुतः चन्नुवन्ति
मध्यमचन्नोषि चन्नुथः चन्नुथ
उत्तमचन्नोमि चन्नुवः चन्नुमः


कर्मणिएकद्विबहु
प्रथमचम्यते चम्येते चम्यन्ते
मध्यमचम्यसे चम्येथे चम्यध्वे
उत्तमचम्ये चम्यावहे चम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचन्नोत् अचन्नुताम् अचन्नुवन्
मध्यमअचन्नोः अचन्नुतम् अचन्नुत
उत्तमअचन्नवम् अचन्नुव अचन्नुम


कर्मणिएकद्विबहु
प्रथमअचम्यत अचम्येताम् अचम्यन्त
मध्यमअचम्यथाः अचम्येथाम् अचम्यध्वम्
उत्तमअचम्ये अचम्यावहि अचम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचन्नुयात् चन्नुयाताम् चन्नुयुः
मध्यमचन्नुयाः चन्नुयातम् चन्नुयात
उत्तमचन्नुयाम् चन्नुयाव चन्नुयाम


कर्मणिएकद्विबहु
प्रथमचम्येत चम्येयाताम् चम्येरन्
मध्यमचम्येथाः चम्येयाथाम् चम्येध्वम्
उत्तमचम्येय चम्येवहि चम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचन्नोतु चन्नुताम् चन्नुवन्तु
मध्यमचन्नुहि चन्नुतम् चन्नुत
उत्तमचन्नवानि चन्नवाव चन्नवाम


कर्मणिएकद्विबहु
प्रथमचम्यताम् चम्येताम् चम्यन्ताम्
मध्यमचम्यस्व चम्येथाम् चम्यध्वम्
उत्तमचम्यै चम्यावहै चम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचमिष्यति चमिष्यतः चमिष्यन्ति
मध्यमचमिष्यसि चमिष्यथः चमिष्यथ
उत्तमचमिष्यामि चमिष्यावः चमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचमिता चमितारौ चमितारः
मध्यमचमितासि चमितास्थः चमितास्थ
उत्तमचमितास्मि चमितास्वः चमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचाम चेमतुः चेमुः
मध्यमचेमिथ चचन्थ चेमथुः चेम
उत्तमचचाम चचम चेमिव चेमिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचम्यात् चम्यास्ताम् चम्यासुः
मध्यमचम्याः चम्यास्तम् चम्यास्त
उत्तमचम्यासम् चम्यास्व चम्यास्म

कृदन्त

क्त
चान्त m. n. चान्ता f.

क्तवतु
चान्तवत् m. n. चान्तवती f.

शतृ
चन्नुवत् m. n. चन्नुवती f.

शानच् कर्मणि
चम्यमान m. n. चम्यमाना f.

लुडादेश पर
चमिष्यत् m. n. चमिष्यन्ती f.

तव्य
चमितव्य m. n. चमितव्या f.

यत्
चम्य m. n. चम्या f.

अनीयर्
चमनीय m. n. चमनीया f.

लिडादेश पर
चेमिवस् m. n. चेमुषी f.

अव्यय

तुमुन्
चमितुम्

क्त्वा
चान्त्वा

क्त्वा
चमित्वा

ल्यप्
॰चम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria