Conjugation tables of ?atipravā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstatipravāyāmi atipravāyāvaḥ atipravāyāmaḥ
Secondatipravāyasi atipravāyathaḥ atipravāyatha
Thirdatipravāyati atipravāyataḥ atipravāyanti


MiddleSingularDualPlural
Firstatipravāye atipravāyāvahe atipravāyāmahe
Secondatipravāyase atipravāyethe atipravāyadhve
Thirdatipravāyate atipravāyete atipravāyante


PassiveSingularDualPlural
Firstatipravīye atipravīyāvahe atipravīyāmahe
Secondatipravīyase atipravīyethe atipravīyadhve
Thirdatipravīyate atipravīyete atipravīyante


Imperfect

ActiveSingularDualPlural
Firstātipravāyam ātipravāyāva ātipravāyāma
Secondātipravāyaḥ ātipravāyatam ātipravāyata
Thirdātipravāyat ātipravāyatām ātipravāyan


MiddleSingularDualPlural
Firstātipravāye ātipravāyāvahi ātipravāyāmahi
Secondātipravāyathāḥ ātipravāyethām ātipravāyadhvam
Thirdātipravāyata ātipravāyetām ātipravāyanta


PassiveSingularDualPlural
Firstātipravīye ātipravīyāvahi ātipravīyāmahi
Secondātipravīyathāḥ ātipravīyethām ātipravīyadhvam
Thirdātipravīyata ātipravīyetām ātipravīyanta


Optative

ActiveSingularDualPlural
Firstatipravāyeyam atipravāyeva atipravāyema
Secondatipravāyeḥ atipravāyetam atipravāyeta
Thirdatipravāyet atipravāyetām atipravāyeyuḥ


MiddleSingularDualPlural
Firstatipravāyeya atipravāyevahi atipravāyemahi
Secondatipravāyethāḥ atipravāyeyāthām atipravāyedhvam
Thirdatipravāyeta atipravāyeyātām atipravāyeran


PassiveSingularDualPlural
Firstatipravīyeya atipravīyevahi atipravīyemahi
Secondatipravīyethāḥ atipravīyeyāthām atipravīyedhvam
Thirdatipravīyeta atipravīyeyātām atipravīyeran


Imperative

ActiveSingularDualPlural
Firstatipravāyāṇi atipravāyāva atipravāyāma
Secondatipravāya atipravāyatam atipravāyata
Thirdatipravāyatu atipravāyatām atipravāyantu


MiddleSingularDualPlural
Firstatipravāyai atipravāyāvahai atipravāyāmahai
Secondatipravāyasva atipravāyethām atipravāyadhvam
Thirdatipravāyatām atipravāyetām atipravāyantām


PassiveSingularDualPlural
Firstatipravīyai atipravīyāvahai atipravīyāmahai
Secondatipravīyasva atipravīyethām atipravīyadhvam
Thirdatipravīyatām atipravīyetām atipravīyantām


Future

ActiveSingularDualPlural
Firstatipraveṣyāmi atipraveṣyāvaḥ atipraveṣyāmaḥ
Secondatipraveṣyasi atipraveṣyathaḥ atipraveṣyatha
Thirdatipraveṣyati atipraveṣyataḥ atipraveṣyanti


MiddleSingularDualPlural
Firstatipraveṣye atipraveṣyāvahe atipraveṣyāmahe
Secondatipraveṣyase atipraveṣyethe atipraveṣyadhve
Thirdatipraveṣyate atipraveṣyete atipraveṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstatipravetāsmi atipravetāsvaḥ atipravetāsmaḥ
Secondatipravetāsi atipravetāsthaḥ atipravetāstha
Thirdatipravetā atipravetārau atipravetāraḥ


Perfect

ActiveSingularDualPlural
Firstanatipravau anatipraviva anatipravima
Secondanatipravitha anatipravātha anatipravathuḥ anatiprava
Thirdanatipravau anatipravatuḥ anatipravuḥ


MiddleSingularDualPlural
Firstanatiprave anatipravivahe anatipravimahe
Secondanatipraviṣe anatipravāthe anatipravidhve
Thirdanatiprave anatipravāte anatipravire


Benedictive

ActiveSingularDualPlural
Firstatipravīyāsam atipravīyāsva atipravīyāsma
Secondatipravīyāḥ atipravīyāstam atipravīyāsta
Thirdatipravīyāt atipravīyāstām atipravīyāsuḥ

Participles

Past Passive Participle
atipravīta m. n. atipravītā f.

Past Active Participle
atipravītavat m. n. atipravītavatī f.

Present Active Participle
atipravāyat m. n. atipravāyantī f.

Present Middle Participle
atipravāyamāṇa m. n. atipravāyamāṇā f.

Present Passive Participle
atipravīyamāṇa m. n. atipravīyamāṇā f.

Future Active Participle
atipraveṣyat m. n. atipraveṣyantī f.

Future Middle Participle
atipraveṣyamāṇa m. n. atipraveṣyamāṇā f.

Future Passive Participle
atipravetavya m. n. atipravetavyā f.

Future Passive Participle
atipraveya m. n. atipraveyā f.

Future Passive Participle
atipravāṇīya m. n. atipravāṇīyā f.

Perfect Active Participle
anatipravvas m. n. anatipravuṣī f.

Perfect Middle Participle
anatipravāṇa m. n. anatipravāṇā f.

Indeclinable forms

Infinitive
atipravetum

Absolutive
atipravītvā

Absolutive
-atipravīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria