Declension table of ?atipravetavyā

Deva

FeminineSingularDualPlural
Nominativeatipravetavyā atipravetavye atipravetavyāḥ
Vocativeatipravetavye atipravetavye atipravetavyāḥ
Accusativeatipravetavyām atipravetavye atipravetavyāḥ
Instrumentalatipravetavyayā atipravetavyābhyām atipravetavyābhiḥ
Dativeatipravetavyāyai atipravetavyābhyām atipravetavyābhyaḥ
Ablativeatipravetavyāyāḥ atipravetavyābhyām atipravetavyābhyaḥ
Genitiveatipravetavyāyāḥ atipravetavyayoḥ atipravetavyānām
Locativeatipravetavyāyām atipravetavyayoḥ atipravetavyāsu

Adverb -atipravetavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria