Declension table of ?anatipravvas

Deva

NeuterSingularDualPlural
Nominativeanatipravvat anatipravuṣī anatipravvāṃsi
Vocativeanatipravvat anatipravuṣī anatipravvāṃsi
Accusativeanatipravvat anatipravuṣī anatipravvāṃsi
Instrumentalanatipravuṣā anatipravvadbhyām anatipravvadbhiḥ
Dativeanatipravuṣe anatipravvadbhyām anatipravvadbhyaḥ
Ablativeanatipravuṣaḥ anatipravvadbhyām anatipravvadbhyaḥ
Genitiveanatipravuṣaḥ anatipravuṣoḥ anatipravuṣām
Locativeanatipravuṣi anatipravuṣoḥ anatipravvatsu

Compound anatipravvat -

Adverb -anatipravvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria