Conjugation tables of ṛc_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstarcāmi arcāvaḥ arcāmaḥ
Secondarcasi arcathaḥ arcatha
Thirdarcati arcataḥ arcanti


PassiveSingularDualPlural
Firstṛcye ṛcyāvahe ṛcyāmahe
Secondṛcyase ṛcyethe ṛcyadhve
Thirdṛcyate ṛcyete ṛcyante


Imperfect

ActiveSingularDualPlural
Firstārcam ārcāva ārcāma
Secondārcaḥ ārcatam ārcata
Thirdārcat ārcatām ārcan


PassiveSingularDualPlural
Firstārcye ārcyāvahi ārcyāmahi
Secondārcyathāḥ ārcyethām ārcyadhvam
Thirdārcyata ārcyetām ārcyanta


Optative

ActiveSingularDualPlural
Firstarceyam arceva arcema
Secondarceḥ arcetam arceta
Thirdarcet arcetām arceyuḥ


PassiveSingularDualPlural
Firstṛcyeya ṛcyevahi ṛcyemahi
Secondṛcyethāḥ ṛcyeyāthām ṛcyedhvam
Thirdṛcyeta ṛcyeyātām ṛcyeran


Imperative

ActiveSingularDualPlural
Firstarcāni arcāva arcāma
Secondarca arcatam arcata
Thirdarcatu arcatām arcantu


PassiveSingularDualPlural
Firstṛcyai ṛcyāvahai ṛcyāmahai
Secondṛcyasva ṛcyethām ṛcyadhvam
Thirdṛcyatām ṛcyetām ṛcyantām


Future

ActiveSingularDualPlural
Firstarciṣyāmi arciṣyāvaḥ arciṣyāmaḥ
Secondarciṣyasi arciṣyathaḥ arciṣyatha
Thirdarciṣyati arciṣyataḥ arciṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstarcitāsmi arcitāsvaḥ arcitāsmaḥ
Secondarcitāsi arcitāsthaḥ arcitāstha
Thirdarcitā arcitārau arcitāraḥ


Perfect

ActiveSingularDualPlural
Firstānarca ānṛciva ānṛcima
Secondānarcitha ānṛcathuḥ ānṛca
Thirdānarca ānṛcatuḥ ānṛcuḥ


Aorist

ActiveSingularDualPlural
Firstārciṣam ārcicam ārciṣva ārcicāva ārciṣma ārcicāma
Secondārcīḥ ārcicaḥ ārciṣṭam ārcicatam ārciṣṭa ārcicata
Thirdārcīt ārcicat ārciṣṭām ārcicatām ārciṣuḥ ārcican


MiddleSingularDualPlural
Firstārciṣi ārcice ārciṣvahi ārcicāvahi ārciṣmahi ārcicāmahi
Secondārciṣṭhāḥ ārcicathāḥ ārciṣāthām ārcicethām ārcidhvam ārcicadhvam
Thirdārciṣṭa ārcicata ārciṣātām ārcicetām ārciṣata ārcicanta


Injunctive

ActiveSingularDualPlural
Firstarciṣam arciṣva arciṣma
Secondarcīḥ arciṣṭam arciṣṭa
Thirdarcīt arciṣṭām arciṣuḥ


MiddleSingularDualPlural
Firstarciṣi arciṣvahi arciṣmahi
Secondarciṣṭhāḥ arciṣāthām arcidhvam
Thirdarciṣṭa arciṣātām arciṣata


Benedictive

ActiveSingularDualPlural
Firstṛcyāsam ṛcyāsva ṛcyāsma
Secondṛcyāḥ ṛcyāstam ṛcyāsta
Thirdṛcyāt ṛcyāstām ṛcyāsuḥ

Participles

Past Passive Participle
arcita m. n. arcitā f.

Past Active Participle
arcitavat m. n. arcitavatī f.

Present Active Participle
arcat m. n. arcantī f.

Present Passive Participle
ṛcyamāna m. n. ṛcyamānā f.

Future Active Participle
arciṣyat m. n. arciṣyantī f.

Future Passive Participle
arcitavya m. n. arcitavyā f.

Future Passive Participle
arcya m. n. arcyā f.

Future Passive Participle
arcanīya m. n. arcanīyā f.

Perfect Active Participle
ānṛcvas m. n. ānṛcuṣī f.

Indeclinable forms

Infinitive
arcitum

Absolutive
arcya

Absolutive
arcitvā

Absolutive
-arcya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstarcayāmi arcayāvaḥ arcayāmaḥ
Secondarcayasi arcayathaḥ arcayatha
Thirdarcayati arcayataḥ arcayanti


MiddleSingularDualPlural
Firstarcaye arcayāvahe arcayāmahe
Secondarcayase arcayethe arcayadhve
Thirdarcayate arcayete arcayante


PassiveSingularDualPlural
Firstarcye arcyāvahe arcyāmahe
Secondarcyase arcyethe arcyadhve
Thirdarcyate arcyete arcyante


Imperfect

ActiveSingularDualPlural
Firstārcayam ārcayāva ārcayāma
Secondārcayaḥ ārcayatam ārcayata
Thirdārcayat ārcayatām ārcayan


MiddleSingularDualPlural
Firstārcaye ārcayāvahi ārcayāmahi
Secondārcayathāḥ ārcayethām ārcayadhvam
Thirdārcayata ārcayetām ārcayanta


PassiveSingularDualPlural
Firstārcye ārcyāvahi ārcyāmahi
Secondārcyathāḥ ārcyethām ārcyadhvam
Thirdārcyata ārcyetām ārcyanta


Optative

ActiveSingularDualPlural
Firstarcayeyam arcayeva arcayema
Secondarcayeḥ arcayetam arcayeta
Thirdarcayet arcayetām arcayeyuḥ


MiddleSingularDualPlural
Firstarcayeya arcayevahi arcayemahi
Secondarcayethāḥ arcayeyāthām arcayedhvam
Thirdarcayeta arcayeyātām arcayeran


PassiveSingularDualPlural
Firstarcyeya arcyevahi arcyemahi
Secondarcyethāḥ arcyeyāthām arcyedhvam
Thirdarcyeta arcyeyātām arcyeran


Imperative

ActiveSingularDualPlural
Firstarcayāni arcayāva arcayāma
Secondarcaya arcayatam arcayata
Thirdarcayatu arcayatām arcayantu


MiddleSingularDualPlural
Firstarcayai arcayāvahai arcayāmahai
Secondarcayasva arcayethām arcayadhvam
Thirdarcayatām arcayetām arcayantām


PassiveSingularDualPlural
Firstarcyai arcyāvahai arcyāmahai
Secondarcyasva arcyethām arcyadhvam
Thirdarcyatām arcyetām arcyantām


Future

ActiveSingularDualPlural
Firstarcayiṣyāmi arcayiṣyāvaḥ arcayiṣyāmaḥ
Secondarcayiṣyasi arcayiṣyathaḥ arcayiṣyatha
Thirdarcayiṣyati arcayiṣyataḥ arcayiṣyanti


MiddleSingularDualPlural
Firstarcayiṣye arcayiṣyāvahe arcayiṣyāmahe
Secondarcayiṣyase arcayiṣyethe arcayiṣyadhve
Thirdarcayiṣyate arcayiṣyete arcayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarcayitāsmi arcayitāsvaḥ arcayitāsmaḥ
Secondarcayitāsi arcayitāsthaḥ arcayitāstha
Thirdarcayitā arcayitārau arcayitāraḥ

Participles

Past Passive Participle
arcita m. n. arcitā f.

Past Active Participle
arcitavat m. n. arcitavatī f.

Present Active Participle
arcayat m. n. arcayantī f.

Present Middle Participle
arcayamāna m. n. arcayamānā f.

Present Passive Participle
arcyamāna m. n. arcyamānā f.

Future Active Participle
arcayiṣyat m. n. arcayiṣyantī f.

Future Middle Participle
arcayiṣyamāṇa m. n. arcayiṣyamāṇā f.

Future Passive Participle
arcya m. n. arcyā f.

Future Passive Participle
arcanīya m. n. arcanīyā f.

Future Passive Participle
arcayitavya m. n. arcayitavyā f.

Indeclinable forms

Infinitive
arcayitum

Absolutive
arcayitvā

Absolutive
-arcayya

Periphrastic Perfect
arcayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstarciciṣāmi arciciṣāvaḥ arciciṣāmaḥ
Secondarciciṣasi arciciṣathaḥ arciciṣatha
Thirdarciciṣati arciciṣataḥ arciciṣanti


PassiveSingularDualPlural
Firstarciciṣye arciciṣyāvahe arciciṣyāmahe
Secondarciciṣyase arciciṣyethe arciciṣyadhve
Thirdarciciṣyate arciciṣyete arciciṣyante


Imperfect

ActiveSingularDualPlural
Firstārciciṣam ārciciṣāva ārciciṣāma
Secondārciciṣaḥ ārciciṣatam ārciciṣata
Thirdārciciṣat ārciciṣatām ārciciṣan


PassiveSingularDualPlural
Firstārciciṣye ārciciṣyāvahi ārciciṣyāmahi
Secondārciciṣyathāḥ ārciciṣyethām ārciciṣyadhvam
Thirdārciciṣyata ārciciṣyetām ārciciṣyanta


Optative

ActiveSingularDualPlural
Firstarciciṣeyam arciciṣeva arciciṣema
Secondarciciṣeḥ arciciṣetam arciciṣeta
Thirdarciciṣet arciciṣetām arciciṣeyuḥ


PassiveSingularDualPlural
Firstarciciṣyeya arciciṣyevahi arciciṣyemahi
Secondarciciṣyethāḥ arciciṣyeyāthām arciciṣyedhvam
Thirdarciciṣyeta arciciṣyeyātām arciciṣyeran


Imperative

ActiveSingularDualPlural
Firstarciciṣāṇi arciciṣāva arciciṣāma
Secondarciciṣa arciciṣatam arciciṣata
Thirdarciciṣatu arciciṣatām arciciṣantu


PassiveSingularDualPlural
Firstarciciṣyai arciciṣyāvahai arciciṣyāmahai
Secondarciciṣyasva arciciṣyethām arciciṣyadhvam
Thirdarciciṣyatām arciciṣyetām arciciṣyantām


Future

ActiveSingularDualPlural
Firstarciciṣyāmi arciciṣyāvaḥ arciciṣyāmaḥ
Secondarciciṣyasi arciciṣyathaḥ arciciṣyatha
Thirdarciciṣyati arciciṣyataḥ arciciṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstarciciṣitāsmi arciciṣitāsvaḥ arciciṣitāsmaḥ
Secondarciciṣitāsi arciciṣitāsthaḥ arciciṣitāstha
Thirdarciciṣitā arciciṣitārau arciciṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstanarciceṣa anarciciṣiva anarciciṣima
Secondanarciceṣitha anarciciṣathuḥ anarciciṣa
Thirdanarciceṣa anarciciṣatuḥ anarciciṣuḥ

Participles

Past Passive Participle
arciciṣita m. n. arciciṣitā f.

Past Active Participle
arciciṣitavat m. n. arciciṣitavatī f.

Present Active Participle
arciciṣat m. n. arciciṣantī f.

Present Passive Participle
arciciṣyamāṇa m. n. arciciṣyamāṇā f.

Future Active Participle
arciciṣyat m. n. arciciṣyantī f.

Future Passive Participle
arciciṣaṇīya m. n. arciciṣaṇīyā f.

Future Passive Participle
arciciṣya m. n. arciciṣyā f.

Future Passive Participle
arciciṣitavya m. n. arciciṣitavyā f.

Perfect Active Participle
anarciciṣvas m. n. anarciciṣuṣī f.

Indeclinable forms

Infinitive
arciciṣitum

Absolutive
arciciṣitvā

Absolutive
-arciciṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria