Declension table of ?arcantī

Deva

FeminineSingularDualPlural
Nominativearcantī arcantyau arcantyaḥ
Vocativearcanti arcantyau arcantyaḥ
Accusativearcantīm arcantyau arcantīḥ
Instrumentalarcantyā arcantībhyām arcantībhiḥ
Dativearcantyai arcantībhyām arcantībhyaḥ
Ablativearcantyāḥ arcantībhyām arcantībhyaḥ
Genitivearcantyāḥ arcantyoḥ arcantīnām
Locativearcantyām arcantyoḥ arcantīṣu

Compound arcanti - arcantī -

Adverb -arcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria