8.3.Aअ-क्षरम्
8.3.Bअक्षरं
8.3.Cअक्षर{नपुं}{1;एक}/अक्षर{नपुं}{2;एक}/क्षर्1{कर्तरि;लङ्;उ;एक;परस्मैपदी;क्षरँ;भ्वादिः}
8.3.Dअक्षर{नपुं}{1;एक}
8.3.E<न-क्षरम्>Tn
8.3.Fन क्षरम् = अक्षरम्
8.3.Gकर्म 4
8.3.H-
8.3.Iअक्षर
8.3.Jindestructible
8.3.K-
8.3.L-
8.3.MGLG
ब्रह्म
ब्रह्म
ब्रह्म{नपुं}{8;एक}/ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्मसमानाधिकरणम् 4
-
ब्रह्म
Brahman
-
-
GL
परमम्
परमं
परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक}
परम{नपुं}{1;एक}
-
-
विशेषणम् 2
-
परम
transcendental
-
-
LGG
स्व-भावः
स्वभावोऽध्यात्ममुच्यते
स्वभाव{पुं}{1;एक}
स्वभाव{पुं}{1;एक}
<स्व-भावः>T6
स्वस्य भावः = स्वभावः
कर्म 7
-
अपना_स्वरूप_अर्थात्_जीवात्मा
eternal_nature
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGGGGGLG
अधि-आत्मम्
-
अध्यात्म{पुं}{2;एक}/अध्यात्म{नपुं}{1;एक}/अध्यात्म{नपुं}{2;एक}
अध्यात्म{नपुं}{1;एक}
<अधि-आत्मं>A1
आत्मनि इति = अध्यात्मं
कर्मसमानाधिकरणम् 7
-
अध्यात्म
the_self
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहा_जाता_है
is_called
भूत-भाव-उद्भव-करः
भूतभावोद्भवकरो
भूत-भाव-उद्भव-कर{पुं}{1;एक}
भूत-भाव-कर{पुं}{1;एक}
<<<भूत-भाव>T6-उद्भव>T6-करः>U
भूतानां भावः = भूतभावः, भूतभावस्य उद्भवः च = भूतभावोद्भवः, भूतभावोद्भवं करोति = भूतभावोद्भवकरः
विशेषणम् 10
-
भूतों_के_भाव_को_उत्पन्न_करनेवाला
action_producing_the_material_bodies_of_the_living_entities
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGLLLG
विसर्गः
विसर्गः
विसर्ग{पुं}{1;एक}
विसर्ग{पुं}{1;एक}
-
-
कर्ता 11
-
त्याग
creation
-
-
LGG
कर्म-सञ्ज्ञितः
कर्मसञ्ज्ञितः
कर्मन्-सञ्ज्ञित{पुं}{1;एक}
सञ्ज्ञित{पुं}{1;एक}
<कर्म-सञ्ज्ञितः>K7
कर्म इति संज्ञा, कर्मणः संजाता = कर्मसञ्ज्ञितः
कर्म 14
-
कर्म_नाम_से
is_called_as_fruitive_activities
-
-
GLGLG