Numbers
Borders
anvaya order
8.17.A
भूत-ग्रामः
8.17.B
भूतग्रामः
8.17.C
भूतग्राम{पुं}{1;एक}
8.17.D
ग्राम
{पुं}{1;एक}
8.17.E
<भूत-ग्रामः>T6
8.17.F
भूतानां ग्रामः = भूतग्रामः
8.17.G
कर्ता 7
8.17.H
-
8.17.I
भूतसमुदाय
8.17.J
the_aggregate_of_all_living_entities
8.17.K
-
8.17.L
-
8.17.M
GGGG
सः
स
तद्{पुं}{1;एक}
तद्
{पुं}{1;एक}
-
-
कर्ता 10
-
वह
they
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
L
एव
एवायं
एव{अव्य}
एव
{अव्य}
-
-
सम्बन्धः 2
-
ही
certainly
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGG
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्
{पुं}{1;एक}
-
-
विशेषणम् 5
-
यह
this
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू
{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
वीप्सा 7
-
उत्पन्न_हो
taking_birth
-
-
GG
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू
{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
पूर्वकालः 10
-
होकर
after_birth
-
-
GG
प्रलीयते
प्रलीयते
प्र_ली1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;लीङ्;दिवादिः}/प्र_ली1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;लीङ्;दिवादिः}
प्र_ली
{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_लीङ्;दिवादिः}
-
-
-
-
लीन_होता_है
annihilate
-
-
LGLG
रात्रि-आगमे
रात्र्यागमेऽवशः
रात्र्यागम{पुं}{7;एक}
आगम
{पुं}{7;एक}
<रात्रि-आगमे>T6
रात्रेः आगमः = रात्र्यागमः तस्मिन् रात्र्यागमे
अधिकरणम् 10
-
रात्रि_के_प्रवेशकाल_में
on_arrival_of_night
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGGLG
अ-वशः
-
अवश{पुं}{1;एक}/अवशस्{स्त्री}{1;एक}
वश
{पुं}{1;एक}
<न-वशः>Tn
न वशः = अवशः
कर्तृसमानाधिकरणम् 10
-
प्रकृति_के_वश_में_हुआ
automatically
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ
{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_पार्थ
O_son_of_Prtha
-
-
GL
प्रभवति
प्रभवत्यहरागमे
प्र_भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
प्र_भू
{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_भू;भ्वादिः}
-
-
-
-
उत्पन्न_होता_है
manifest
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLGLLGGG
अहः-आगमे
-
अहरागम{पुं}{7;एक}
आगम
{पुं}{7;एक}
<अहः-आगमे>T6
अह्नः आगमः = अहरागमः तस्मिन् अहरागमे
अधिकरणम् 13
-
दिन_के_प्रवेशकाल_में
on_arrival_during_daytime