स्वाध्याय-ज्ञान-यज्ञाः |
स्वाध्यायज्ञानयज्ञाश्च |
स्व-अध्याय-ज्ञान-यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु} |
स्व-अध्याय-यज्ञ{पुं}{1;बहु} |
<<स्वाध्याय-ज्ञान>Di-यज्ञाः>Bs6 |
स्वाध्यायं च ज्ञानम् च = स्वाध्यायज्ञाने, स्वाध्यायज्ञाने यज्ञः यस्य सः = स्वाध्यायज्ञानयज्ञः ते स्वाध्यायज्ञानयज्ञाः |
कर्तृसमानाधिकरणम् 16 |
- |
स्वाध्यायरूप_ज्ञानयज्ञ_करनेवाले |
sacrifice_in_advancement_of_transcendental_knowledge_(study_of_the_Vedas) |
- |
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) |
GGGGLGGL |