The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


rauhiṇeyaś ca vārṣṇeyo rukmī ca vasudhādhipaḥ
रौहिणेयः च वार्ष्णेयः रुक्मी च वसुधाधिपः

rauhiṇeyaḥ
[rauhiṇeyaḥ]{ ?}
1.1
{ }
ca
[ca]{ ind.}
2.1
{ and }
vārṣṇeyaḥ
[vārṣṇeya]{ m. sg. nom.}
3.1
{ Subject [M] }
rukmī
[rukmī]{ ?}
4.1
{ }
ca
[ca]{ ind.}
5.1
{ and }
vasu
[vasu]{ iic.}
6.1
{ Compound }
dhā
[dhā_3]{ iic.}
7.1
{ Compound }
adhipaḥ
[adhipa]{ m. sg. nom.}
8.1
{ Subject [M] }


रौहिणेयः वार्ष्णेयः रुक्मी वसु धा अधिपः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria