The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


na cakṣuḥśrotraghrāṇajihvākāyamanāṃsi
न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि

na
[na]{ ind.}
1.1
{ na }
cakṣuḥ
[cakṣus]{ iic.}
2.1
{ Compound }
śrotra
[śrotra]{ iic.}
3.1
{ Compound }
ghrāṇa
[ghrāṇa]{ iic.}
4.1
{ Compound }
jihvā
[jihvā]{ iic.}
5.1
{ Compound }
kāya
[kāya]{ iic.}
6.1
{ Compound }
manāṃsi
[manas]{ n. pl. acc. | n. pl. nom.}
7.1
{ Objects [N] | Subjects [N] }


चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria