The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


tataḥ śāntanavo bhīṣmo durādharṣaḥ pratāpavān
ततः शान्तनवः भीष्मः दुराधर्षः प्रतापवान्

tataḥ
[tatas]{ ind.}
[tad]{ tasil}
1.1
1.2
{ tatas }
{ tad }
śānta
[śānta { pp. }[śam_1]]{ iic.}
2.1
{ Compound }
navaḥ
[nava_1]{ m. sg. nom.}
3.1
{ Subject [M] }
bhīṣmaḥ
[bhīṣma]{ m. sg. nom.}
4.1
{ Subject [M] }
durādharṣaḥ
[durādharṣa]{ m. sg. nom.}
5.1
{ Subject [M] }
pratāpavān
[pratāpavat]{ m. sg. nom.}
6.1
{ Subject [M] }


ततः शान्त नवः भीष्मः दुराधर्षः प्रतापवान्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria