The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


na rūpaśabdagandharasaspraṣṭavyadharmāḥ
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः

na
[na]{ ind.}
1.1
{ na }
rūpa
[rūpa]{ iic.}
2.1
{ Compound }
śabda
[śabda]{ iic.}
3.1
{ Compound }
gandha
[gandha]{ iic.}
4.1
{ Compound }
rasa
[rasa]{ iic.}
5.1
{ Compound }
spraṣṭavya
[spraṣṭavya { pfp. [1] }[spṛś_1]]{ iic.}
6.1
{ Compound }
dharmāḥ
[dharma]{ f. pl. voc.}
[dharman]{ f. pl. voc.}
7.1
7.2
{ Os [F] }
{ Os [F] }


रूप शब्द गन्ध रस स्प्रष्टव्य धर्माः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria