The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


abhedyakavacaḥ śrīmān mātaṅga iva yūthapaḥ
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः

abhedya
[abhedya]{ iic.}
1.1
{ Compound }
kavacaḥ
[kavaca]{ m. sg. nom.}
2.1
{ Subject [M] }
śrīmān
[śrīmat]{ m. sg. nom.}
3.1
{ Subject [M] }
mātaṅgaḥ
[mātaṅga]{ m. sg. nom.}
4.1
{ Subject [M] }
iva
[iva]{ ind.}
5.1
{ indeed }
yūthapaḥ
[yūthapa]{ m. sg. nom.}
6.1
{ Subject [M] }


अभेद्य कवचः श्रीमान् मातङ्गः इव यूथपः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria