The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ
सृष्टः अन्तकः सर्वहरः विधात्रा भवेत् यथा तद्वत् अपारणीयः

sṛṣṭaḥ
[sṛṣṭa { pp. }[sṛj_1]]{ m. sg. nom.}
1.1
{ (Participial) Subject [M] }
antakaḥ
[antaka]{ m. sg. nom.}
2.1
{ Subject [M] }
sarva
[sarva]{ iic.}
3.1
{ Compound }
haraḥ
[hara]{ m. sg. nom.}
4.1
{ Subject [M] }
vidhātrā
[vidhātṛ]{ m. sg. i.}
5.1
{ by [M] }
bhavet
[bhū_1]{ opt. [1] ac. sg. 3}
6.1
{ It becomes }
yathā
[yathā]{ ind.}
7.1
{ if }
tadvat
[tadvat]{ ind.}
8.1
{ tadvat }
apāraṇīyaḥ
[apāraṇīyaḥ]{ ?}
9.1
{ }


सृष्टः अन्तकः सर्व हरः विधात्रा भवेत् यथा तद्वत् अपारणीयः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria