The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ
एकवासा असंवीतः सुहृच्छोकविवर्धनः

ekavāsā_asaṃvītaḥ
[ekavāsā_asaṃvītaḥ]{ ?}
1.1
{ }
su
[su_1]{ iic.}
2.1
{ }
hṛt
[hṛdaya]{ ind.}
3.1
{ }
śoka
[śoka]{ iic.}
4.1
{ Compound }
vivardhanaḥ
[vivardhana]{ m. sg. nom.}
5.1
{ Subject [M] }


एकवासा असंवीतः सु हृत् शोक विवर्धनः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria