The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.60 [2024-09-05]


rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā
रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया

rukma
[rukma]{ iic.}
1.1
{ Compound }
puṅkhāḥ
[puṅkha]{ f. pl. acc. | f. pl. nom.}
2.1
{ Objects [F] | Subjects [F] }
sutīkṣṇāgrā_muktā_hastavatā_mayā
[sutīkṣṇāgrā_muktā_hastavatā_mayā]{ ?}
3.1
{ }


रुक्म पुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria