सुबन्तावली ?श्येनयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्येनयितव्यः श्येनयितव्यौ श्येनयितव्याः
सम्बोधनम्श्येनयितव्य श्येनयितव्यौ श्येनयितव्याः
द्वितीयाश्येनयितव्यम् श्येनयितव्यौ श्येनयितव्यान्
तृतीयाश्येनयितव्येन श्येनयितव्याभ्याम् श्येनयितव्यैः श्येनयितव्येभिः
चतुर्थीश्येनयितव्याय श्येनयितव्याभ्याम् श्येनयितव्येभ्यः
पञ्चमीश्येनयितव्यात् श्येनयितव्याभ्याम् श्येनयितव्येभ्यः
षष्ठीश्येनयितव्यस्य श्येनयितव्ययोः श्येनयितव्यानाम्
सप्तमीश्येनयितव्ये श्येनयितव्ययोः श्येनयितव्येषु

समास श्येनयितव्य

अव्यय ॰श्येनयितव्यम् ॰श्येनयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria