सुबन्तावली ?श्येनयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्येनयिष्यमाणः श्येनयिष्यमाणौ श्येनयिष्यमाणाः
सम्बोधनम्श्येनयिष्यमाण श्येनयिष्यमाणौ श्येनयिष्यमाणाः
द्वितीयाश्येनयिष्यमाणम् श्येनयिष्यमाणौ श्येनयिष्यमाणान्
तृतीयाश्येनयिष्यमाणेन श्येनयिष्यमाणाभ्याम् श्येनयिष्यमाणैः श्येनयिष्यमाणेभिः
चतुर्थीश्येनयिष्यमाणाय श्येनयिष्यमाणाभ्याम् श्येनयिष्यमाणेभ्यः
पञ्चमीश्येनयिष्यमाणात् श्येनयिष्यमाणाभ्याम् श्येनयिष्यमाणेभ्यः
षष्ठीश्येनयिष्यमाणस्य श्येनयिष्यमाणयोः श्येनयिष्यमाणानाम्
सप्तमीश्येनयिष्यमाणे श्येनयिष्यमाणयोः श्येनयिष्यमाणेषु

समास श्येनयिष्यमाण

अव्यय ॰श्येनयिष्यमाणम् ॰श्येनयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria