Declension table of ?śvindiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvindiṣyamāṇā śvindiṣyamāṇe śvindiṣyamāṇāḥ
Vocativeśvindiṣyamāṇe śvindiṣyamāṇe śvindiṣyamāṇāḥ
Accusativeśvindiṣyamāṇām śvindiṣyamāṇe śvindiṣyamāṇāḥ
Instrumentalśvindiṣyamāṇayā śvindiṣyamāṇābhyām śvindiṣyamāṇābhiḥ
Dativeśvindiṣyamāṇāyai śvindiṣyamāṇābhyām śvindiṣyamāṇābhyaḥ
Ablativeśvindiṣyamāṇāyāḥ śvindiṣyamāṇābhyām śvindiṣyamāṇābhyaḥ
Genitiveśvindiṣyamāṇāyāḥ śvindiṣyamāṇayoḥ śvindiṣyamāṇānām
Locativeśvindiṣyamāṇāyām śvindiṣyamāṇayoḥ śvindiṣyamāṇāsu

Adverb -śvindiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria