सुबन्तावली ?श्विन्दिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्विन्दिष्यमाणा श्विन्दिष्यमाणे श्विन्दिष्यमाणाः
सम्बोधनम्श्विन्दिष्यमाणे श्विन्दिष्यमाणे श्विन्दिष्यमाणाः
द्वितीयाश्विन्दिष्यमाणाम् श्विन्दिष्यमाणे श्विन्दिष्यमाणाः
तृतीयाश्विन्दिष्यमाणया श्विन्दिष्यमाणाभ्याम् श्विन्दिष्यमाणाभिः
चतुर्थीश्विन्दिष्यमाणायै श्विन्दिष्यमाणाभ्याम् श्विन्दिष्यमाणाभ्यः
पञ्चमीश्विन्दिष्यमाणायाः श्विन्दिष्यमाणाभ्याम् श्विन्दिष्यमाणाभ्यः
षष्ठीश्विन्दिष्यमाणायाः श्विन्दिष्यमाणयोः श्विन्दिष्यमाणानाम्
सप्तमीश्विन्दिष्यमाणायाम् श्विन्दिष्यमाणयोः श्विन्दिष्यमाणासु

अव्यय ॰श्विन्दिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria