Declension table of ?śvetiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśvetiṣyantī śvetiṣyantyau śvetiṣyantyaḥ
Vocativeśvetiṣyanti śvetiṣyantyau śvetiṣyantyaḥ
Accusativeśvetiṣyantīm śvetiṣyantyau śvetiṣyantīḥ
Instrumentalśvetiṣyantyā śvetiṣyantībhyām śvetiṣyantībhiḥ
Dativeśvetiṣyantyai śvetiṣyantībhyām śvetiṣyantībhyaḥ
Ablativeśvetiṣyantyāḥ śvetiṣyantībhyām śvetiṣyantībhyaḥ
Genitiveśvetiṣyantyāḥ śvetiṣyantyoḥ śvetiṣyantīnām
Locativeśvetiṣyantyām śvetiṣyantyoḥ śvetiṣyantīṣu

Compound śvetiṣyanti - śvetiṣyantī -

Adverb -śvetiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria