सुबन्तावली ?श्वेतिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वेतिष्यन्ती श्वेतिष्यन्त्यौ श्वेतिष्यन्त्यः
सम्बोधनम्श्वेतिष्यन्ति श्वेतिष्यन्त्यौ श्वेतिष्यन्त्यः
द्वितीयाश्वेतिष्यन्तीम् श्वेतिष्यन्त्यौ श्वेतिष्यन्तीः
तृतीयाश्वेतिष्यन्त्या श्वेतिष्यन्तीभ्याम् श्वेतिष्यन्तीभिः
चतुर्थीश्वेतिष्यन्त्यै श्वेतिष्यन्तीभ्याम् श्वेतिष्यन्तीभ्यः
पञ्चमीश्वेतिष्यन्त्याः श्वेतिष्यन्तीभ्याम् श्वेतिष्यन्तीभ्यः
षष्ठीश्वेतिष्यन्त्याः श्वेतिष्यन्त्योः श्वेतिष्यन्तीनाम्
सप्तमीश्वेतिष्यन्त्याम् श्वेतिष्यन्त्योः श्वेतिष्यन्तीषु

समास श्वेतिष्यन्ति श्वेतिष्यन्ती

अव्यय ॰श्वेतिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria