Declension table of śvasatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvasat | śvasantī śvasatī | śvasanti |
Vocative | śvasat | śvasantī śvasatī | śvasanti |
Accusative | śvasat | śvasantī śvasatī | śvasanti |
Instrumental | śvasatā | śvasadbhyām | śvasadbhiḥ |
Dative | śvasate | śvasadbhyām | śvasadbhyaḥ |
Ablative | śvasataḥ | śvasadbhyām | śvasadbhyaḥ |
Genitive | śvasataḥ | śvasatoḥ | śvasatām |
Locative | śvasati | śvasatoḥ | śvasatsu |