Declension table of śvasat

Deva

NeuterSingularDualPlural
Nominativeśvasat śvasantī śvasatī śvasanti
Vocativeśvasat śvasantī śvasatī śvasanti
Accusativeśvasat śvasantī śvasatī śvasanti
Instrumentalśvasatā śvasadbhyām śvasadbhiḥ
Dativeśvasate śvasadbhyām śvasadbhyaḥ
Ablativeśvasataḥ śvasadbhyām śvasadbhyaḥ
Genitiveśvasataḥ śvasatoḥ śvasatām
Locativeśvasati śvasatoḥ śvasatsu

Adverb -śvasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria