सुबन्तावली ?श्वसत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वसत् श्वसन्ती श्वसती श्वसन्ति
सम्बोधनम्श्वसत् श्वसन्ती श्वसती श्वसन्ति
द्वितीयाश्वसत् श्वसन्ती श्वसती श्वसन्ति
तृतीयाश्वसता श्वसद्भ्याम् श्वसद्भिः
चतुर्थीश्वसते श्वसद्भ्याम् श्वसद्भ्यः
पञ्चमीश्वसतः श्वसद्भ्याम् श्वसद्भ्यः
षष्ठीश्वसतः श्वसतोः श्वसताम्
सप्तमीश्वसति श्वसतोः श्वसत्सु

अव्यय ॰श्वसतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria