Declension table of śvaphalka

Deva

MasculineSingularDualPlural
Nominativeśvaphalkaḥ śvaphalkau śvaphalkāḥ
Vocativeśvaphalka śvaphalkau śvaphalkāḥ
Accusativeśvaphalkam śvaphalkau śvaphalkān
Instrumentalśvaphalkena śvaphalkābhyām śvaphalkaiḥ śvaphalkebhiḥ
Dativeśvaphalkāya śvaphalkābhyām śvaphalkebhyaḥ
Ablativeśvaphalkāt śvaphalkābhyām śvaphalkebhyaḥ
Genitiveśvaphalkasya śvaphalkayoḥ śvaphalkānām
Locativeśvaphalke śvaphalkayoḥ śvaphalkeṣu

Compound śvaphalka -

Adverb -śvaphalkam -śvaphalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria