सुबन्तावली श्वफल्क

Roma

पुमान्एकद्विबहु
प्रथमाश्वफल्कः श्वफल्कौ श्वफल्काः
सम्बोधनम्श्वफल्क श्वफल्कौ श्वफल्काः
द्वितीयाश्वफल्कम् श्वफल्कौ श्वफल्कान्
तृतीयाश्वफल्केन श्वफल्काभ्याम् श्वफल्कैः श्वफल्केभिः
चतुर्थीश्वफल्काय श्वफल्काभ्याम् श्वफल्केभ्यः
पञ्चमीश्वफल्कात् श्वफल्काभ्याम् श्वफल्केभ्यः
षष्ठीश्वफल्कस्य श्वफल्कयोः श्वफल्कानाम्
सप्तमीश्वफल्के श्वफल्कयोः श्वफल्केषु

समास श्वफल्क

अव्यय ॰श्वफल्कम् ॰श्वफल्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria