Declension table of ?śvapacī

Deva

FeminineSingularDualPlural
Nominativeśvapacī śvapacyau śvapacyaḥ
Vocativeśvapaci śvapacyau śvapacyaḥ
Accusativeśvapacīm śvapacyau śvapacīḥ
Instrumentalśvapacyā śvapacībhyām śvapacībhiḥ
Dativeśvapacyai śvapacībhyām śvapacībhyaḥ
Ablativeśvapacyāḥ śvapacībhyām śvapacībhyaḥ
Genitiveśvapacyāḥ śvapacyoḥ śvapacīnām
Locativeśvapacyām śvapacyoḥ śvapacīṣu

Compound śvapaci - śvapacī -

Adverb -śvapaci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria