सुबन्तावली ?श्वपची

Roma

स्त्रीएकद्विबहु
प्रथमाश्वपची श्वपच्यौ श्वपच्यः
सम्बोधनम्श्वपचि श्वपच्यौ श्वपच्यः
द्वितीयाश्वपचीम् श्वपच्यौ श्वपचीः
तृतीयाश्वपच्या श्वपचीभ्याम् श्वपचीभिः
चतुर्थीश्वपच्यै श्वपचीभ्याम् श्वपचीभ्यः
पञ्चमीश्वपच्याः श्वपचीभ्याम् श्वपचीभ्यः
षष्ठीश्वपच्याः श्वपच्योः श्वपचीनाम्
सप्तमीश्वपच्याम् श्वपच्योः श्वपचीषु

समास श्वपचि श्वपची

अव्यय ॰श्वपचि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria