Declension table of śvapaca

Deva

MasculineSingularDualPlural
Nominativeśvapacaḥ śvapacau śvapacāḥ
Vocativeśvapaca śvapacau śvapacāḥ
Accusativeśvapacam śvapacau śvapacān
Instrumentalśvapacena śvapacābhyām śvapacaiḥ śvapacebhiḥ
Dativeśvapacāya śvapacābhyām śvapacebhyaḥ
Ablativeśvapacāt śvapacābhyām śvapacebhyaḥ
Genitiveśvapacasya śvapacayoḥ śvapacānām
Locativeśvapace śvapacayoḥ śvapaceṣu

Compound śvapaca -

Adverb -śvapacam -śvapacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria