सुबन्तावली श्वपच

Roma

पुमान्एकद्विबहु
प्रथमाश्वपचः श्वपचौ श्वपचाः
सम्बोधनम्श्वपच श्वपचौ श्वपचाः
द्वितीयाश्वपचम् श्वपचौ श्वपचान्
तृतीयाश्वपचेन श्वपचाभ्याम् श्वपचैः श्वपचेभिः
चतुर्थीश्वपचाय श्वपचाभ्याम् श्वपचेभ्यः
पञ्चमीश्वपचात् श्वपचाभ्याम् श्वपचेभ्यः
षष्ठीश्वपचस्य श्वपचयोः श्वपचानाम्
सप्तमीश्वपचे श्वपचयोः श्वपचेषु

समास श्वपच

अव्यय ॰श्वपचम् ॰श्वपचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria