सुबन्तावली श्वगणिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वगणिकम् श्वगणिके श्वगणिकानि
सम्बोधनम्श्वगणिक श्वगणिके श्वगणिकानि
द्वितीयाश्वगणिकम् श्वगणिके श्वगणिकानि
तृतीयाश्वगणिकेन श्वगणिकाभ्याम् श्वगणिकैः
चतुर्थीश्वगणिकाय श्वगणिकाभ्याम् श्वगणिकेभ्यः
पञ्चमीश्वगणिकात् श्वगणिकाभ्याम् श्वगणिकेभ्यः
षष्ठीश्वगणिकस्य श्वगणिकयोः श्वगणिकानाम्
सप्तमीश्वगणिके श्वगणिकयोः श्वगणिकेषु

समास श्वगणिक

अव्यय ॰श्वगणिकम् ॰श्वगणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria