Declension table of śvāviccharaṇa

Deva

NeuterSingularDualPlural
Nominativeśvāviccharaṇam śvāviccharaṇe śvāviccharaṇāni
Vocativeśvāviccharaṇa śvāviccharaṇe śvāviccharaṇāni
Accusativeśvāviccharaṇam śvāviccharaṇe śvāviccharaṇāni
Instrumentalśvāviccharaṇena śvāviccharaṇābhyām śvāviccharaṇaiḥ
Dativeśvāviccharaṇāya śvāviccharaṇābhyām śvāviccharaṇebhyaḥ
Ablativeśvāviccharaṇāt śvāviccharaṇābhyām śvāviccharaṇebhyaḥ
Genitiveśvāviccharaṇasya śvāviccharaṇayoḥ śvāviccharaṇānām
Locativeśvāviccharaṇe śvāviccharaṇayoḥ śvāviccharaṇeṣu

Compound śvāviccharaṇa -

Adverb -śvāviccharaṇam -śvāviccharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria