सुबन्तावली श्वाविच्छरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वाविच्छरणम् श्वाविच्छरणे श्वाविच्छरणानि
सम्बोधनम्श्वाविच्छरण श्वाविच्छरणे श्वाविच्छरणानि
द्वितीयाश्वाविच्छरणम् श्वाविच्छरणे श्वाविच्छरणानि
तृतीयाश्वाविच्छरणेन श्वाविच्छरणाभ्याम् श्वाविच्छरणैः
चतुर्थीश्वाविच्छरणाय श्वाविच्छरणाभ्याम् श्वाविच्छरणेभ्यः
पञ्चमीश्वाविच्छरणात् श्वाविच्छरणाभ्याम् श्वाविच्छरणेभ्यः
षष्ठीश्वाविच्छरणस्य श्वाविच्छरणयोः श्वाविच्छरणानाम्
सप्तमीश्वाविच्छरणे श्वाविच्छरणयोः श्वाविच्छरणेषु

समास श्वाविच्छरण

अव्यय ॰श्वाविच्छरणम् ॰श्वाविच्छरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria