सुबन्तावली श्वाननिद्राRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्वाननिद्रा | श्वाननिद्रे | श्वाननिद्राः |
सम्बोधनम् | श्वाननिद्रे | श्वाननिद्रे | श्वाननिद्राः |
द्वितीया | श्वाननिद्राम् | श्वाननिद्रे | श्वाननिद्राः |
तृतीया | श्वाननिद्रया | श्वाननिद्राभ्याम् | श्वाननिद्राभिः |
चतुर्थी | श्वाननिद्रायै | श्वाननिद्राभ्याम् | श्वाननिद्राभ्यः |
पञ्चमी | श्वाननिद्रायाः | श्वाननिद्राभ्याम् | श्वाननिद्राभ्यः |
षष्ठी | श्वाननिद्रायाः | श्वाननिद्रयोः | श्वाननिद्राणाम् |
सप्तमी | श्वाननिद्रायाम् | श्वाननिद्रयोः | श्वाननिद्रासु |