सुबन्तावली ?श्वठयत्

Roma

पुमान्एकद्विबहु
प्रथमाश्वठयन् श्वठयन्तौ श्वठयन्तः
सम्बोधनम्श्वठयन् श्वठयन्तौ श्वठयन्तः
द्वितीयाश्वठयन्तम् श्वठयन्तौ श्वठयतः
तृतीयाश्वठयता श्वठयद्भ्याम् श्वठयद्भिः
चतुर्थीश्वठयते श्वठयद्भ्याम् श्वठयद्भ्यः
पञ्चमीश्वठयतः श्वठयद्भ्याम् श्वठयद्भ्यः
षष्ठीश्वठयतः श्वठयतोः श्वठयताम्
सप्तमीश्वठयति श्वठयतोः श्वठयत्सु

समास श्वठयत्

अव्यय ॰श्वठयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria