सुबन्तावली ?श्वठयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वठयन्ती श्वठयन्त्यौ श्वठयन्त्यः
सम्बोधनम्श्वठयन्ति श्वठयन्त्यौ श्वठयन्त्यः
द्वितीयाश्वठयन्तीम् श्वठयन्त्यौ श्वठयन्तीः
तृतीयाश्वठयन्त्या श्वठयन्तीभ्याम् श्वठयन्तीभिः
चतुर्थीश्वठयन्त्यै श्वठयन्तीभ्याम् श्वठयन्तीभ्यः
पञ्चमीश्वठयन्त्याः श्वठयन्तीभ्याम् श्वठयन्तीभ्यः
षष्ठीश्वठयन्त्याः श्वठयन्त्योः श्वठयन्तीनाम्
सप्तमीश्वठयन्त्याम् श्वठयन्त्योः श्वठयन्तीषु

समास श्वठयन्ति श्वठयन्ती

अव्यय ॰श्वठयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria