सुबन्तावली ?श्वञ्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वञ्जिष्यमाणः श्वञ्जिष्यमाणौ श्वञ्जिष्यमाणाः
सम्बोधनम्श्वञ्जिष्यमाण श्वञ्जिष्यमाणौ श्वञ्जिष्यमाणाः
द्वितीयाश्वञ्जिष्यमाणम् श्वञ्जिष्यमाणौ श्वञ्जिष्यमाणान्
तृतीयाश्वञ्जिष्यमाणेन श्वञ्जिष्यमाणाभ्याम् श्वञ्जिष्यमाणैः श्वञ्जिष्यमाणेभिः
चतुर्थीश्वञ्जिष्यमाणाय श्वञ्जिष्यमाणाभ्याम् श्वञ्जिष्यमाणेभ्यः
पञ्चमीश्वञ्जिष्यमाणात् श्वञ्जिष्यमाणाभ्याम् श्वञ्जिष्यमाणेभ्यः
षष्ठीश्वञ्जिष्यमाणस्य श्वञ्जिष्यमाणयोः श्वञ्जिष्यमाणानाम्
सप्तमीश्वञ्जिष्यमाणे श्वञ्जिष्यमाणयोः श्वञ्जिष्यमाणेषु

समास श्वञ्जिष्यमाण

अव्यय ॰श्वञ्जिष्यमाणम् ॰श्वञ्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria