सुबन्तावली ?शुश्रूष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशुश्रूष्यमाणः शुश्रूष्यमाणौ शुश्रूष्यमाणाः
सम्बोधनम्शुश्रूष्यमाण शुश्रूष्यमाणौ शुश्रूष्यमाणाः
द्वितीयाशुश्रूष्यमाणम् शुश्रूष्यमाणौ शुश्रूष्यमाणान्
तृतीयाशुश्रूष्यमाणेन शुश्रूष्यमाणाभ्याम् शुश्रूष्यमाणैः शुश्रूष्यमाणेभिः
चतुर्थीशुश्रूष्यमाणाय शुश्रूष्यमाणाभ्याम् शुश्रूष्यमाणेभ्यः
पञ्चमीशुश्रूष्यमाणात् शुश्रूष्यमाणाभ्याम् शुश्रूष्यमाणेभ्यः
षष्ठीशुश्रूष्यमाणस्य शुश्रूष्यमाणयोः शुश्रूष्यमाणानाम्
सप्तमीशुश्रूष्यमाणे शुश्रूष्यमाणयोः शुश्रूष्यमाणेषु

समास शुश्रूष्यमाण

अव्यय ॰शुश्रूष्यमाणम् ॰शुश्रूष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria