Declension table of ?śūrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśūrayiṣyantī śūrayiṣyantyau śūrayiṣyantyaḥ
Vocativeśūrayiṣyanti śūrayiṣyantyau śūrayiṣyantyaḥ
Accusativeśūrayiṣyantīm śūrayiṣyantyau śūrayiṣyantīḥ
Instrumentalśūrayiṣyantyā śūrayiṣyantībhyām śūrayiṣyantībhiḥ
Dativeśūrayiṣyantyai śūrayiṣyantībhyām śūrayiṣyantībhyaḥ
Ablativeśūrayiṣyantyāḥ śūrayiṣyantībhyām śūrayiṣyantībhyaḥ
Genitiveśūrayiṣyantyāḥ śūrayiṣyantyoḥ śūrayiṣyantīnām
Locativeśūrayiṣyantyām śūrayiṣyantyoḥ śūrayiṣyantīṣu

Compound śūrayiṣyanti - śūrayiṣyantī -

Adverb -śūrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria