सुबन्तावली ?शूरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशूरयिष्यन्ती शूरयिष्यन्त्यौ शूरयिष्यन्त्यः
सम्बोधनम्शूरयिष्यन्ति शूरयिष्यन्त्यौ शूरयिष्यन्त्यः
द्वितीयाशूरयिष्यन्तीम् शूरयिष्यन्त्यौ शूरयिष्यन्तीः
तृतीयाशूरयिष्यन्त्या शूरयिष्यन्तीभ्याम् शूरयिष्यन्तीभिः
चतुर्थीशूरयिष्यन्त्यै शूरयिष्यन्तीभ्याम् शूरयिष्यन्तीभ्यः
पञ्चमीशूरयिष्यन्त्याः शूरयिष्यन्तीभ्याम् शूरयिष्यन्तीभ्यः
षष्ठीशूरयिष्यन्त्याः शूरयिष्यन्त्योः शूरयिष्यन्तीनाम्
सप्तमीशूरयिष्यन्त्याम् शूरयिष्यन्त्योः शूरयिष्यन्तीषु

समास शूरयिष्यन्ति शूरयिष्यन्ती

अव्यय ॰शूरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria