Declension table of śūnyahṛdaya

Deva

MasculineSingularDualPlural
Nominativeśūnyahṛdayaḥ śūnyahṛdayau śūnyahṛdayāḥ
Vocativeśūnyahṛdaya śūnyahṛdayau śūnyahṛdayāḥ
Accusativeśūnyahṛdayam śūnyahṛdayau śūnyahṛdayān
Instrumentalśūnyahṛdayena śūnyahṛdayābhyām śūnyahṛdayaiḥ śūnyahṛdayebhiḥ
Dativeśūnyahṛdayāya śūnyahṛdayābhyām śūnyahṛdayebhyaḥ
Ablativeśūnyahṛdayāt śūnyahṛdayābhyām śūnyahṛdayebhyaḥ
Genitiveśūnyahṛdayasya śūnyahṛdayayoḥ śūnyahṛdayānām
Locativeśūnyahṛdaye śūnyahṛdayayoḥ śūnyahṛdayeṣu

Compound śūnyahṛdaya -

Adverb -śūnyahṛdayam -śūnyahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria