सुबन्तावली शून्यहृदय

Roma

पुमान्एकद्विबहु
प्रथमाशून्यहृदयः शून्यहृदयौ शून्यहृदयाः
सम्बोधनम्शून्यहृदय शून्यहृदयौ शून्यहृदयाः
द्वितीयाशून्यहृदयम् शून्यहृदयौ शून्यहृदयान्
तृतीयाशून्यहृदयेन शून्यहृदयाभ्याम् शून्यहृदयैः शून्यहृदयेभिः
चतुर्थीशून्यहृदयाय शून्यहृदयाभ्याम् शून्यहृदयेभ्यः
पञ्चमीशून्यहृदयात् शून्यहृदयाभ्याम् शून्यहृदयेभ्यः
षष्ठीशून्यहृदयस्य शून्यहृदययोः शून्यहृदयानाम्
सप्तमीशून्यहृदये शून्यहृदययोः शून्यहृदयेषु

समास शून्यहृदय

अव्यय ॰शून्यहृदयम् ॰शून्यहृदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria