सुबन्तावली ?शुल्वयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशुल्वयिष्यमाणः शुल्वयिष्यमाणौ शुल्वयिष्यमाणाः
सम्बोधनम्शुल्वयिष्यमाण शुल्वयिष्यमाणौ शुल्वयिष्यमाणाः
द्वितीयाशुल्वयिष्यमाणम् शुल्वयिष्यमाणौ शुल्वयिष्यमाणान्
तृतीयाशुल्वयिष्यमाणेन शुल्वयिष्यमाणाभ्याम् शुल्वयिष्यमाणैः शुल्वयिष्यमाणेभिः
चतुर्थीशुल्वयिष्यमाणाय शुल्वयिष्यमाणाभ्याम् शुल्वयिष्यमाणेभ्यः
पञ्चमीशुल्वयिष्यमाणात् शुल्वयिष्यमाणाभ्याम् शुल्वयिष्यमाणेभ्यः
षष्ठीशुल्वयिष्यमाणस्य शुल्वयिष्यमाणयोः शुल्वयिष्यमाणानाम्
सप्तमीशुल्वयिष्यमाणे शुल्वयिष्यमाणयोः शुल्वयिष्यमाणेषु

समास शुल्वयिष्यमाण

अव्यय ॰शुल्वयिष्यमाणम् ॰शुल्वयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria