सुबन्तावली ?शुल्बयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशुल्बयिष्यन्ती शुल्बयिष्यन्त्यौ शुल्बयिष्यन्त्यः
सम्बोधनम्शुल्बयिष्यन्ति शुल्बयिष्यन्त्यौ शुल्बयिष्यन्त्यः
द्वितीयाशुल्बयिष्यन्तीम् शुल्बयिष्यन्त्यौ शुल्बयिष्यन्तीः
तृतीयाशुल्बयिष्यन्त्या शुल्बयिष्यन्तीभ्याम् शुल्बयिष्यन्तीभिः
चतुर्थीशुल्बयिष्यन्त्यै शुल्बयिष्यन्तीभ्याम् शुल्बयिष्यन्तीभ्यः
पञ्चमीशुल्बयिष्यन्त्याः शुल्बयिष्यन्तीभ्याम् शुल्बयिष्यन्तीभ्यः
षष्ठीशुल्बयिष्यन्त्याः शुल्बयिष्यन्त्योः शुल्बयिष्यन्तीनाम्
सप्तमीशुल्बयिष्यन्त्याम् शुल्बयिष्यन्त्योः शुल्बयिष्यन्तीषु

समास शुल्बयिष्यन्ति शुल्बयिष्यन्ती

अव्यय ॰शुल्बयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria