सुबन्तावली ?शुल्बयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुल्बयत् शुल्बयन्ती शुल्बयती शुल्बयन्ति
सम्बोधनम्शुल्बयत् शुल्बयन्ती शुल्बयती शुल्बयन्ति
द्वितीयाशुल्बयत् शुल्बयन्ती शुल्बयती शुल्बयन्ति
तृतीयाशुल्बयता शुल्बयद्भ्याम् शुल्बयद्भिः
चतुर्थीशुल्बयते शुल्बयद्भ्याम् शुल्बयद्भ्यः
पञ्चमीशुल्बयतः शुल्बयद्भ्याम् शुल्बयद्भ्यः
षष्ठीशुल्बयतः शुल्बयतोः शुल्बयताम्
सप्तमीशुल्बयति शुल्बयतोः शुल्बयत्सु

अव्यय ॰शुल्बयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria