सुबन्तावली ?शुच्यिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशुच्यिष्यन्ती शुच्यिष्यन्त्यौ शुच्यिष्यन्त्यः
सम्बोधनम्शुच्यिष्यन्ति शुच्यिष्यन्त्यौ शुच्यिष्यन्त्यः
द्वितीयाशुच्यिष्यन्तीम् शुच्यिष्यन्त्यौ शुच्यिष्यन्तीः
तृतीयाशुच्यिष्यन्त्या शुच्यिष्यन्तीभ्याम् शुच्यिष्यन्तीभिः
चतुर्थीशुच्यिष्यन्त्यै शुच्यिष्यन्तीभ्याम् शुच्यिष्यन्तीभ्यः
पञ्चमीशुच्यिष्यन्त्याः शुच्यिष्यन्तीभ्याम् शुच्यिष्यन्तीभ्यः
षष्ठीशुच्यिष्यन्त्याः शुच्यिष्यन्त्योः शुच्यिष्यन्तीनाम्
सप्तमीशुच्यिष्यन्त्याम् शुच्यिष्यन्त्योः शुच्यिष्यन्तीषु

समास शुच्यिष्यन्ति शुच्यिष्यन्ती

अव्यय ॰शुच्यिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria