सुबन्तावली शुभ्रदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुभ्रदत् शुभ्रदन्ती शुभ्रदती शुभ्रदन्ति
सम्बोधनम्शुभ्रदत् शुभ्रदन्ती शुभ्रदती शुभ्रदन्ति
द्वितीयाशुभ्रदत् शुभ्रदन्ती शुभ्रदती शुभ्रदन्ति
तृतीयाशुभ्रदता शुभ्रदद्भ्याम् शुभ्रदद्भिः
चतुर्थीशुभ्रदते शुभ्रदद्भ्याम् शुभ्रदद्भ्यः
पञ्चमीशुभ्रदतः शुभ्रदद्भ्याम् शुभ्रदद्भ्यः
षष्ठीशुभ्रदतः शुभ्रदतोः शुभ्रदताम्
सप्तमीशुभ्रदति शुभ्रदतोः शुभ्रदत्सु

अव्यय ॰शुभ्रदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria