Declension table of śuṣka

Deva

NeuterSingularDualPlural
Nominativeśuṣkam śuṣke śuṣkāṇi
Vocativeśuṣka śuṣke śuṣkāṇi
Accusativeśuṣkam śuṣke śuṣkāṇi
Instrumentalśuṣkeṇa śuṣkābhyām śuṣkaiḥ
Dativeśuṣkāya śuṣkābhyām śuṣkebhyaḥ
Ablativeśuṣkāt śuṣkābhyām śuṣkebhyaḥ
Genitiveśuṣkasya śuṣkayoḥ śuṣkāṇām
Locativeśuṣke śuṣkayoḥ śuṣkeṣu

Compound śuṣka -

Adverb -śuṣkam -śuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria