Declension table of śuṣka

Deva

MasculineSingularDualPlural
Nominativeśuṣkaḥ śuṣkau śuṣkāḥ
Vocativeśuṣka śuṣkau śuṣkāḥ
Accusativeśuṣkam śuṣkau śuṣkān
Instrumentalśuṣkeṇa śuṣkābhyām śuṣkaiḥ śuṣkebhiḥ
Dativeśuṣkāya śuṣkābhyām śuṣkebhyaḥ
Ablativeśuṣkāt śuṣkābhyām śuṣkebhyaḥ
Genitiveśuṣkasya śuṣkayoḥ śuṣkāṇām
Locativeśuṣke śuṣkayoḥ śuṣkeṣu

Compound śuṣka -

Adverb -śuṣkam -śuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria